top of page
Inn.png

SANSKRIT

Syllabus

Grade 1

Oops... This grade will be available soon...

Grade 2

Oops... This grade will be available soon...

Grade 3

Oops... This grade will be available soon...

Grade 4

Grade 5

Grade 6

कक्षा षष्ठी

पाठयक्रमः

१. वर्णमाला, संयुक्तवर्णाः।

२. वर्णविन्यासः, वर्णसंयोजनम्।

2. पर्यायपदानि, विपर्ययपदानि।

3. सङ्ख्याः – १ – ५० पर्यन्तम्।

4. शब्दरुपाणि –

अकारान्त पुल्लिङ्गशब्दाः – राम, बालक, वृक्ष, हस्त, गणेश, समय।

आकारान्त स्त्रीलिङ्गशब्दाः – रमा, लता, माला, कोकिला, अजा, अम्बा।

अकारान्त नपुंसकलिङ्गशब्दाः – फल, गृह, पत्र, आम्र, पुष्प, शरीर।

सर्वनाम शब्दाः – तत् पुल्लिङ्गम्, किम् पुल्लिङ्गम्।

5.धातुरुपाणि – पठ्, खाद्, चल्, नम्, पा(पिब्), नी(नय्), गम्(गच्छ्)।

लट्, लृट्, लङ् लकारेषु।

6.अव्ययपदानि – अत्र, तत्र, कुत्र, अद्य, श्वः, ह्यः।

7.प्रश्नवाचकपदानि – किम् (पुल्लिङ्गम्), कुत्र, कति।

8.वचनपरिवर्नम् – त्रिषु–वचनेषु, त्रिषु–पुरुषेषु।

9.पशूनां – खगानां नामानि, वस्तूनां नामानि, फलानां नामानि, शरीरावयवाः।

10. सामान्यज्ञानम् – राज्यानि, राजधान्यः, कवयः – काव्यानि, धेयवाक्यानि,

दिनोत्सवाः।

Grade 7

कक्षा सप्तमी

पाठयक्रमः

1. वर्णविन्यासः, वर्णसंयोजनम्।

2. पर्यायपदानि, विपर्ययपदानि।

3. सङ्ख्याः – १ – १०० पर्यन्तम्।

4. शब्दरुपाणि –

इकारान्त पुल्लिङ्गशब्दाः – रवि, हरि, मुनि, ।

आकारान्त स्त्रीलिङ्गशब्दाः – रमा, लता, माला, कोकिला, अजा, अम्बा।

अकारान्त नपुंसकलिङ्गशब्दाः – फल, गृह, पत्र, आम्र, पुष्प, शरीर।

सर्वनाम शब्दाः – तत् पुल्लिङ्गम्, किम् पुल्लिङ्गम्।

5.धातुरुपाणि – पठ्, खाद्, चल्, नम्, पा(पिब्), नी(नय्), गम्(गच्छ्)।

लट्, लृट्, लङ् लकारेषु।

6.अव्ययपदानि – अत्र, तत्र, कुत्र, अद्य, श्वः, ह्यः।

7. सन्धिः – दीर्घ, गुण, यण्।

8. प्रत्ययाः – क्त्वा, ल्यप्, तुमुन्।

9.प्रश्नवाचकपदानि – किम् (पुल्लिङ्गम्), कुत्र, कति।

10.वचनपरिवर्नम् – त्रिषु–वचनेषु, त्रिषु–पुरुषेषु।

11.पशूनां – खगानां नामानि, शरीरावयवाः।

12. व्यवहारिकपदावलिः – पुष्पाणि, परिवारजनाः, वस्तूनां नामानि।

13. सामान्यज्ञानम् – ऐतिहासिक प्रदेशाः(स्वदेशीयाः), क्रीडाः, विविधदेशानां

सामान्यपरिचयः।

Grade 8

कक्षा अष्टमी

पाठयक्रमः

1. वर्णविन्यासः, वर्णसंयोजनम्।

2. पर्यायपदानि, विपर्ययपदानि।

3. सङ्ख्याः – १ – १०० पर्यन्तम्।

4. शब्दरुपाणि –

अकारान्तः – बालकवत्।

आकारान्तः – लतावत्।

ऋकारान्तः पुंलिङ्गशब्दः – पितृ

ऋकारान्तः स्त्रीलिङ्गशब्दः - मातृ

हलन्ताः - नकारान्तौ पुंलिङ्गी राजन् , आत्मन्

सर्वनामशब्दौ - अस्मद् , युष्मद्

चकारान्तः स्त्रीलिङ्गः - वाच् शब्दः।

5. उपपदविभक्तयः - प्रति, परितः, उभयतः, सह, विना, अलम् (निषेधार्थे),

नमः, भयम् / भीतिः, बहिः, अन्तः, पुरतः, पृष्ठतः, वामतः, दक्षिणतः, उपरि,

अधः, निपुणः, कुशलः।

6.धातुरुपाणि – परस्मैपदिनः - पट्, वद्, नम्, खाद्, हस्, धाव्, भू, पा, दृश्,

कृ, अस्, नी ( लट्, लृट्, लङ्, लोट्, विधिलिङ्लकारेषु )

आत्मनेपदिनः - सेव्, वन्द्, लभ्, ( लट्, लृट्, लङ्लकारेषु )

7.अव्ययपदानि – यथा - तथा, अत्र, तत्र, यदि - तर्हि, यद्यपि - तथापि,

इतः - ततः, पुनः, उच्चैः - नीचैः , शीघ्रम्, मन्दम्, कदा, ।

8.प्रश्नवाचकपदानि – कुत्र, कदा, कति, कथम्, कुतः, किम् (त्रिषु लिङ्गेषु)

9.वचनपरिवर्नम् – त्रिषु–वचनेषु, त्रिषु–पुरुषेषु।

10.सन्धिः - दीर्घ - गुण - वृध्दि यण् ।

11. प्रत्ययाः – क्त्वा, ल्यप्, तुमुन्, क्तवतु।

12. सामान्यज्ञानम् – ध्येयवाक्यानि।

13. समयः - समयः ( सामान्य–वादनम् , सपाद - सार्ध - पादोन )

Grade 9

कक्षा नवमी

पाठयक्रमः

1. अपठितगद्यांशः।

2. उच्चारणस्थानानि।

3. वर्णविन्यासः – वर्णसंयोजनम्।

4. शब्दरुपाणि –

पुल्लिंगशब्दाः –

अजन्ताः – अकारान्त – बालकवत्, इकारान्त – कविवत्, उकारान्त – साधुवत्।

हलन्तः – भवत्।

स्त्रीलिंगशब्दाः –

अजन्ताः – आकारान्त – लतावत्, ईकारान्त – नदीवत्।

नपुंसकलिंगशब्दाः –

अजन्ताः – अकारान्त – फलवत्।

सर्वनामशब्दौ - अस्मद्, युष्मद्, किम्(त्रिषु लिंगेषु)

5. उपपदविभक्तयः - प्रति, परितः, उभयतः, सह, विना, अलम् (निषेधार्थे),

नमः, रुच्, दा(यच्छ), भयम् / भीतिः, बहिः, अन्तः, पुरतः, पृष्ठतः, वामतः,

दक्षिणतः, उपरि, अधः, निपुणः, कुशलः, विश्वस्।

6.धातुरुपाणि – परस्मैपदिनः - नम्, खाद्, हस्, धाव्, भू, पा, दृश्, कृ, अस्,

नी, क्षाल् ( पञ्च लकारेषु )

आत्मनेपदिनः - सेव्, रुच्, लभ्, ( लट्, लृट्, लङ्लकारयोः )

7.अव्ययपदानि – अत्र, तत्र, अन्यत्र, सर्वत्र, यत्र, एकत्र, उभयत्र, यदा, तदा,

सर्वदा, एकदा, पुरा, अधुना, अद्य, श्वः, ह्यः, किम्, कुत्र, कति, कदा, कुतः,

कथम्, किमर्थम्, च, अपि, यदि, तर्हि, यथा, तथा, सम्यक्, एव।

8.प्रश्नवाचकपदानि – कुत्र, कदा, कति, कथम्, कुतः, किम् (त्रिषु लिङ्गेषु)

9.वचनपरिवर्नम् – त्रिषु–वचनेषु, त्रिषु–पुरुषेषु।

10.सन्धिः - दीर्घ - गुण - वृध्दि यण् । वर्गीय प्रथमवर्णस्य तृतीयवर्णे

परिवर्तनम्। वर्गीय प्रथमवर्णस्य तृतीयवर्णे परिवर्तनम्।

11. प्रत्ययाः – क्त्वा, ल्यप्, तुमुन्, शतृ।

12. सामान्यज्ञानम् – ध्येयवाक्यानि इतराणि च।

13. समयः - समयः ( सामान्य–वादनम् , सपाद - सार्ध - पादोन )

Grade 10

कक्षा दशमी

पाठयक्रमः

1. अपठितगद्यांशः।

2. समयः - समयः ( सामान्य–वादनम् , सपाद - सार्ध - पादोन )

3.अव्ययपदानि – श्वः, ह्यः, पुरा, आगामि, मा, सम्प्रति, नूनम्, वृथा, इति, इव, इदानीम्,

सहसा, यावत्–तावत्, यत्, कदापि, यतः, अतः, अधुना, क्व/कुत्र।

4. शब्दरुपाणि –

पुल्लिंगशब्दाः –

अजन्ताः – अकारान्त – बालकवत्, इकारान्त – कविवत्, उकारान्त – साधुवत्।

हलन्तः – भवत्।

स्त्रीलिंगशब्दाः –

अजन्ताः – आकारान्त – लतावत्, ईकारान्त – नदीवत्।

नपुंसकलिंगशब्दाः –

अजन्ताः – अकारान्त – फलवत्।

सर्वनामशब्दौ - अस्मद्, युष्मद्, किम्(त्रिषु लिंगेषु)

5.धातुरुपाणि – परस्मैपदिनः – वद्, पठ्, लिख्, हस्, क्रीड्, नम्, खाद्, धाव्, भू, पा, दृश्, कृ,

अस्, नी ( पञ्च लकारेषु )

आत्मनेपदिनः - सेव्, रुच्, लभ्, ( लट्, लृट्, लङ्लकारयोः )

6.प्रश्नवाचकपदानि – कुत्र, कदा, कति, कथम्, कुतः, किमर्थम्, कियत्, कीदृक्(त्रिषु लिङ्गेषु),

किम् (त्रिषु लिङ्गेषु)

7.वचनपरिवर्नम् – त्रिषु–वचनेषु, त्रिषु–पुरुषेषु।

8.सन्धिः -वर्गीय प्रथमवर्णस्य तृतीयवर्णे परिवर्तनम्। वर्गीय प्रथमवर्णस्य तृतीयवर्णे

परिवर्तनम्। विसर्गस्य उत्वम्, रत्वम्, सत्वम्।

9. प्रत्ययाः – मतुप्, ठक्, त्व, तल्, टाप्, ङीप्।

10. वाच्यपरिवर्तनम् – केवलं लट् लकारे(कर्ता–कर्म–क्रिया)।

11. अशुध्दि–संशोधनम् (वचन–लिंग–पुरुष–लकार–विभक्ति दृष्ट्या संशोधनम्)।

12.समासाः – तत्पुरुषः, द्वन्द्वः, बहुव्रीहि, अव्ययीभावः।

13. सामान्यज्ञानम् – ध्येयवाक्यानि इतराणि च।

Grade 11

Grade 12

bottom of page