
SANSKRIT
Syllabus
Grade 1
Oops... This grade will be available soon...
Grade 2
Oops... This grade will be available soon...
Grade 3
Oops... This grade will be available soon...
Grade 4
Grade 5
Grade 6
कक्षा षष्ठी
पाठयक्रमः
१. वर्णमाला, संयुक्तवर्णाः।
२. वर्णविन्यासः, वर्णसंयोजनम्।
2. पर्यायपदानि, विपर्ययपदानि।
3. सङ्ख्याः – १ – ५० पर्यन्तम्।
4. शब्दरुपाणि –
अकारान्त पुल्लिङ्गशब्दाः – राम, बालक, वृक्ष, हस्त, गणेश, समय।
आकारान्त स्त्रीलिङ्गशब्दाः – रमा, लता, माला, कोकिला, अजा, अम्बा।
अकारान्त नपुंसकलिङ्गशब्दाः – फल, गृह, पत्र, आम्र, पुष्प, शरीर।
सर्वनाम शब्दाः – तत् पुल्लिङ्गम्, किम् पुल्लिङ्गम्।
5.धातुरुपाणि – पठ्, खाद्, चल्, नम्, पा(पिब्), नी(नय्), गम्(गच्छ्)।
लट्, लृट्, लङ् लकारेषु।
6.अव्ययपदानि – अत्र, तत्र, कुत्र, अद्य, श्वः, ह्यः।
7.प्रश्नवाचकपदानि – किम् (पुल्लिङ्गम्), कुत्र, कति।
8.वचनपरिवर्नम् – त्रिषु–वचनेषु, त्रिषु–पुरुषेषु।
9.पशूनां – खगानां नामानि, वस्तूनां नामानि, फलानां नामानि, शरीरावयवाः।
10. सामान्यज्ञानम् – राज्यानि, राजधान्यः, कवयः – काव्यानि, धेयवाक्यानि,
दिनोत्सवाः।
Grade 7
कक्षा सप्तमी
पाठयक्रमः
1. वर्णविन्यासः, वर्णसंयोजनम्।
2. पर्यायपदानि, विपर्ययपदानि।
3. सङ्ख्याः – १ – १०० पर्यन्तम्।
4. शब्दरुपाणि –
इकारान्त पुल्लिङ्गशब्दाः – रवि, हरि, मुनि, ।
आकारान्त स्त्रीलिङ्गशब्दाः – रमा, लता, माला, कोकिला, अजा, अम्बा।
अकारान्त नपुंसकलिङ्गशब्दाः – फल, गृह, पत्र, आम्र, पुष्प, शरीर।
सर्वनाम शब्दाः – तत् पुल्लिङ्गम्, किम् पुल्लिङ्गम्।
5.धातुरुपाणि – पठ्, खाद्, चल्, नम्, पा(पिब्), नी(नय्), गम्(गच्छ्)।
लट्, लृट्, लङ् लकारेषु।
6.अव्ययपदानि – अत्र, तत्र, कुत्र, अद्य, श्वः, ह्यः।
7. सन्धिः – दीर्घ, गुण, यण्।
8. प्रत्ययाः – क्त्वा, ल्यप्, तुमुन्।
9.प्रश्नवाचकपदानि – किम् (पुल्लिङ्गम्), कुत्र, कति।
10.वचनपरिवर्नम् – त्रिषु–वचनेषु, त्रिषु–पुरुषेषु।
11.पशूनां – खगानां नामानि, शरीरावयवाः।
12. व्यवहारिकपदावलिः – पुष्पाणि, परिवारजनाः, वस्तूनां नामानि।
13. सामान्यज्ञानम् – ऐतिहासिक प्रदेशाः(स्वदेशीयाः), क्रीडाः, विविधदेशानां
सामान्यपरिचयः।
Grade 8
कक्षा अष्टमी
पाठयक्रमः
1. वर्णविन्यासः, वर्णसंयोजनम्।
2. पर्यायपदानि, विपर्ययपदानि।
3. सङ्ख्याः – १ – १०० पर्यन्तम्।
4. शब्दरुपाणि –
अकारान्तः – बालकवत्।
आकारान्तः – लतावत्।
ऋकारान्तः पुंलिङ्गशब्दः – पितृ
ऋकारान्तः स्त्रीलिङ्गशब्दः - मातृ
हलन्ताः - नकारान्तौ पुंलिङ्गी राजन् , आत्मन्
सर्वनामशब्दौ - अस्मद् , युष्मद्
चकारान्तः स्त्रीलिङ्गः - वाच् शब्दः।
5. उपपदविभक्तयः - प्रति, परितः, उभयतः, सह, विना, अलम् (निषेधार्थे),
नमः, भयम् / भीतिः, बहिः, अन्तः, पुरतः, पृष्ठतः, वामतः, दक्षिणतः, उपरि,
अधः, निपुणः, कुशलः।
6.धातुरुपाणि – परस्मैपदिनः - पट्, वद्, नम्, खाद्, हस्, धाव्, भू, पा, दृश्,
कृ, अस्, नी ( लट्, लृट्, लङ्, लोट्, विधिलिङ्लकारेषु )
आत्मनेपदिनः - सेव्, वन्द्, लभ्, ( लट्, लृट्, लङ्लकारेषु )
7.अव्ययपदानि – यथा - तथा, अत्र, तत्र, यदि - तर्हि, यद्यपि - तथापि,
इतः - ततः, पुनः, उच्चैः - नीचैः , शीघ्रम्, मन्दम्, कदा, ।
8.प्रश्नवाचकपदानि – कुत्र, कदा, कति, कथम्, कुतः, किम् (त्रिषु लिङ्गेषु)
9.वचनपरिवर्नम् – त्रिषु–वचनेषु, त्रिषु–पुरुषेषु।
10.सन्धिः - दीर्घ - गुण - वृध्दि यण् ।
11. प्रत्ययाः – क्त्वा, ल्यप्, तुमुन्, क्तवतु।
12. सामान्यज्ञानम् – ध्येयवाक्यानि।
13. समयः - समयः ( सामान्य–वादनम् , सपाद - सार्ध - पादोन )
Grade 9
कक्षा नवमी
पाठयक्रमः
1. अपठितगद्यांशः।
2. उच्चारणस्थानानि।
3. वर्णविन्यासः – वर्णसंयोजनम्।
4. शब्दरुपाणि –
पुल्लिंगशब्दाः –
अजन्ताः – अकारान्त – बालकवत्, इकारान्त – कविवत्, उकारान्त – साधुवत्।
हलन्तः – भवत्।
स्त्रीलिंगशब्दाः –
अजन्ताः – आकारान्त – लतावत्, ईकारान्त – नदीवत्।
नपुंसकलिंगशब्दाः –
अजन्ताः – अकारान्त – फलवत्।
सर्वनामशब्दौ - अस्मद्, युष्मद्, किम्(त्रिषु लिंगेषु)
5. उपपदविभक्तयः - प्रति, परितः, उभयतः, सह, विना, अलम् (निषेधार्थे),
नमः, रुच्, दा(यच्छ), भयम् / भीतिः, बहिः, अन्तः, पुरतः, पृष्ठतः, वामतः,
दक्षिणतः, उपरि, अधः, निपुणः, कुशलः, विश्वस्।
6.धातुरुपाणि – परस्मैपदिनः - नम्, खाद्, हस्, धाव्, भू, पा, दृश्, कृ, अस्,
नी, क्षाल् ( पञ्च लकारेषु )
आत्मनेपदिनः - सेव्, रुच्, लभ्, ( लट्, लृट्, लङ्लकारयोः )
7.अव्ययपदानि – अत्र, तत्र, अन्यत्र, सर्वत्र, यत्र, एकत्र, उभयत्र, यदा, तदा,
सर्वदा, एकदा, पुरा, अधुना, अद्य, श्वः, ह्यः, किम्, कुत्र, कति, कदा, कुतः,
कथम्, किमर्थम्, च, अपि, यदि, तर्हि, यथा, तथा, सम्यक्, एव।
8.प्रश्नवाचकपदानि – कुत्र, कदा, कति, कथम्, कुतः, किम् (त्रिषु लिङ्गेषु)
9.वचनपरिवर्नम् – त्रिषु–वचनेषु, त्रिषु–पुरुषेषु।
10.सन्धिः - दीर्घ - गुण - वृध्दि यण् । वर्गीय प्रथमवर्णस्य तृतीयवर्णे
परिवर्तनम्। वर्गीय प्रथमवर्णस्य तृतीयवर्णे परिवर्तनम्।
11. प्रत्ययाः – क्त्वा, ल्यप्, तुमुन्, शतृ।
12. सामान्यज्ञानम् – ध्येयवाक्यानि इतराणि च।
13. समयः - समयः ( सामान्य–वादनम् , सपाद - सार्ध - पादोन )
Grade 10
कक्षा दशमी
पाठयक्रमः
1. अपठितगद्यांशः।
2. समयः - समयः ( सामान्य–वादनम् , सपाद - सार्ध - पादोन )
3.अव्ययपदानि – श्वः, ह्यः, पुरा, आगामि, मा, सम्प्रति, नूनम्, वृथा, इति, इव, इदानीम्,
सहसा, यावत्–तावत्, यत्, कदापि, यतः, अतः, अधुना, क्व/कुत्र।
4. शब्दरुपाणि –
पुल्लिंगशब्दाः –
अजन्ताः – अकारान्त – बालकवत्, इकारान्त – कविवत्, उकारान्त – साधुवत्।
हलन्तः – भवत्।
स्त्रीलिंगशब्दाः –
अजन्ताः – आकारान्त – लतावत्, ईकारान्त – नदीवत्।
नपुंसकलिंगशब्दाः –
अजन्ताः – अकारान्त – फलवत्।
सर्वनामशब्दौ - अस्मद्, युष्मद्, किम्(त्रिषु लिंगेषु)
5.धातुरुपाणि – परस्मैपदिनः – वद्, पठ्, लिख्, हस्, क्रीड्, नम्, खाद्, धाव्, भू, पा, दृश्, कृ,
अस्, नी ( पञ्च लकारेषु )
आत्मनेपदिनः - सेव्, रुच्, लभ्, ( लट्, लृट्, लङ्लकारयोः )
6.प्रश्नवाचकपदानि – कुत्र, कदा, कति, कथम्, कुतः, किमर्थम्, कियत्, कीदृक्(त्रिषु लिङ्गेषु),
किम् (त्रिषु लिङ्गेषु)
7.वचनपरिवर्नम् – त्रिषु–वचनेषु, त्रिषु–पुरुषेषु।
8.सन्धिः -वर्गीय प्रथमवर्णस्य तृतीयवर्णे परिवर्तनम्। वर्गीय प्रथमवर्णस्य तृतीयवर्णे
परिवर्तनम्। विसर्गस्य उत्वम्, रत्वम्, सत्वम्।
9. प्रत्ययाः – मतुप्, ठक्, त्व, तल्, टाप्, ङीप्।
10. वाच्यपरिवर्तनम् – केवलं लट् लकारे(कर्ता–कर्म–क्रिया)।
11. अशुध्दि–संशोधनम् (वचन–लिंग–पुरुष–लकार–विभक्ति दृष्ट्या संशोधनम्)।
12.समासाः – तत्पुरुषः, द्वन्द्वः, बहुव्रीहि, अव्ययीभावः।
13. सामान्यज्ञानम् – ध्येयवाक्यानि इतराणि च।